A 39-7 Durgatipariśodhana
Manuscript culture infobox
Filmed in: A 39/7
Title: Durgatipariśodhana
Dimensions: 31.6 x 4.5 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/362
Remarks: =A 934/14
Reel No. A 39-7
Inventory No. 20127
Title Durgatipariśodhana
Subject Bauddhastotra
Language Sanskrit
Reference Moriguchi 1989:130
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.5 cm
Binding Hole 1
Folios 13
Lines per Folio 6
Foliation figures in the right and letters in the left margin of the verso
Place of Deposit NAK
Accession No. 3-362
Manuscript Features
Excerpts
Beginning
(❖ namaḥ) sarvabuddhabodhisatvebhyaḥ ||
vidhṛtasarvasaṅkalpam bhāvā〇bhāvavuvarjitaṃ |
śākyasiṃhan namaskṛtvā śuddhaṃ prakṛtinirmalaṃ ||
tatsādhnam pravakṣyāmi sarvadurggatiśodhanaṃ |
garbhapādānusāreṇa samādhitrayam utta〇maṃ ||
prathaman tāvad yogī vijanamanonukūle pradeśe mṛdusukumārāsananiṣṣaṇṇaḥ | sugandhena maṇḍalaṃ kṛtvā pañcopacārapūjā karaṇīyā || tataḥ sa〇rvadharmanairātmyam bhāvayitvā ātmānaṃ hūṃkāreṇa vajrajvālānalārkkam bhāvayet | tasya kaṇṭhe hrīḥkāreṇa padman tasyopari dalāgre akāreṇa candramaṇḍalaṃ ta〇syopari hūṃkāreṇa pañcasūcikam vajraṃ | taṃ vajraṃ jihvāyāṃ līnaṃ bhavati | (fol. 1v1–4)
End
sā eva purataḥ sthi〇tvā vajrapañjarakāratā |
hṛdaye vajrasatkarya(!) mudrāsamayaprayogataḥ ||
dharmamudrā vibhāvyeta kaṇṭhe padmendumaṇḍale |
pūrva utsṛgamantreṇa dharmamudrā vidhīyate ||
dharmamudrā ka〇rmamudrā hṛdaye viśvavajrajaṃ |
dharmacakrapathoktasya śākyarājasya mudrayā ||
bhūṣyaśaṃkha(!) dadhyāna(!) abhayādyā yathākramaṃ |
tejoṣṇīṣasya mudrāyā samādhyagre vyavasthitaḥ ||〇
dakṣiṇe bāhudaṇḍā ca hṛdvāmā khaḍgadhāriṇī |
vāmatarjani utsṛjya dakṣiṇena prasārayet ||
dvayaha (fol. 13v4–6)
Microfilm Details
Reel No. A 39/7
Date of Filming 23-09-70
Exposures 15
Used Copy Berlin
Type of Film negative
Remarks = A 934/14
Catalogued by DA
Date 26-09-2004