A 39-7 Durgatipariśodhana

Template:NR

Manuscript culture infobox

Filmed in: A 39/7
Title: Durgatipariśodhana
Dimensions: 31.6 x 4.5 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/362
Remarks: =A 934/14


Reel No. A 39-7

Inventory No. 20127

Title Durgatipariśodhana

Subject Bauddhastotra

Language Sanskrit

Reference Moriguchi 1989:130

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.5 cm

Binding Hole 1

Folios 13

Lines per Folio 6

Foliation figures in the right and letters in the left margin of the verso

Place of Deposit NAK

Accession No. 3-362

Manuscript Features

Excerpts

Beginning

(❖ namaḥ) sarvabuddhabodhisatvebhyaḥ ||

vidhṛtasarvasaṅkalpam bhāvā〇bhāvavuvarjitaṃ |
śākyasiṃhan namaskṛtvā śuddhaṃ prakṛtinirmalaṃ ||

tatsādhnam pravakṣyāmi sarvadurggatiśodhanaṃ |
garbhapādānusāreṇa samādhitrayam utta〇maṃ ||

prathaman tāvad yogī vijanamanonukūle pradeśe mṛdusukumārāsananiṣṣaṇṇaḥ | sugandhena maṇḍalaṃ kṛtvā pañcopacārapūjā karaṇīyā || tataḥ sa〇rvadharmanairātmyam bhāvayitvā ātmānaṃ hūṃkāreṇa vajrajvālānalārkkam bhāvayet | tasya kaṇṭhe hrīḥkāreṇa padman tasyopari dalāgre akāreṇa candramaṇḍalaṃ ta〇syopari hūṃkāreṇa pañcasūcikam vajraṃ | taṃ vajraṃ jihvāyāṃ līnaṃ bhavati | (fol. 1v1–4)

End

sā eva purataḥ sthi〇tvā vajrapañjarakāratā |
hṛdaye vajrasatkarya(!) mudrāsamayaprayogataḥ ||

dharmamudrā vibhāvyeta kaṇṭhe padmendumaṇḍale |
pūrva utsṛgamantreṇa dharmamudrā vidhīyate ||

dharmamudrā ka〇rmamudrā hṛdaye viśvavajrajaṃ |
dharmacakrapathoktasya śākyarājasya mudrayā ||

bhūṣyaśaṃkha(!) dadhyāna(!) abhayādyā yathākramaṃ |
tejoṣṇīṣasya mudrāyā samādhyagre vyavasthitaḥ ||〇

dakṣiṇe bāhudaṇḍā ca hṛdvāmā khaḍgadhāriṇī |
vāmatarjani utsṛjya dakṣiṇena prasārayet ||

dvayaha (fol. 13v4–6)

Microfilm Details

Reel No. A 39/7

Date of Filming 23-09-70

Exposures 15

Used Copy Berlin

Type of Film negative

Remarks = A 934/14

Catalogued by DA

Date 26-09-2004